Rasi Tattwas

Rashis Described: BPHS

Aries

रक्तवर्णो बृहद्गात्रश् चतुष्पाद त्रिविक्रमः।
पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी॥
पृष्ठोदयि पावकश्च मेषराशिः कुजाधिपः॥


Raktavarṇo bṛhadgātraś catuṣpāda trivikramaḥ |
Pūrvavāsī nṛpajñātiḥ śailacārī rajoguṇī ||
Pṛṣṭodayi pāvakaś ca meṣa rāśiḥ kujādhipaḥ ||


రక్తవర్ణో బృహద్గాత్రశ్ చతుష్పాద త్రివిక్రమిః।
పూర్వవాసీ నృపజ్ఞాతిః శైలచారీ రజోగుణీ॥
పృష్ఠోదయి పావకశ్చ మేష రాశిః కుజాధిపః॥

Sun exalts; Saturn Debilitates; Mars debilitates in 4th, exalts in 10th. 

Movable, Head

Rakta+Varno

Brihad  + Gatra

Chatuspada

Trivikramee

Poorva Vaasi

Nrupa Gnati 

Shailachaari

Rajoguni

Prushotodayi

Pavakascha: Good habits, 

Mesharaashi

Kuja + Adhipaha

Taurus

श्वेतः शुक्राधिपो दीर्घश् चतुष्पात् चरवरी बली।
याम्ये ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः॥


Śvetaḥ śukrādhipo dīrghaś catuṣpāt carvarī balī |
Yāmye grāmyoḥ vaṇig bhūmirajaḥ pṛṣṭodayo vṛṣaḥ ||

శ్వేతః శుక్రాధిపో దీర్ఘశ్ చతుష్పాత్ చర్వరీ బలీ।
యామ్యే గ్రామ్యో వణిగ్ భూమిరజః పృష్ఠోదయో వృషః॥

Swetaha

Sukradhipo 

Deerghas

Chatushpaat

Sharvari: Eloquent, eating or chewing, night, woman, married woman

Bali:

Yamyet: South, Yama, Bharani, night strong, right hand

Gramyo: rough speech (coarse slang), rustic voice, sexual intercourse.

Vanig: trader / businessman

Bhoomi: Earthy

Rajaha: Rajo Guna

Gemini

शीर्षोदयि नृमैथुनं सगदं च सवीणकम्।
प्रत्यग्वायुर् द्विपाद्रात्रिबली ग्रामव्रजोऽनिलि॥
समगात्रो हरिद्वर्णो मिथुनाख्यो बुधाधिपः॥


Śīrṣodayi nṛmaithunaṁ sagadaṁ ca savīṇakam |
Pratyagvāyur dvipādātribalī grāmāvrajo’nili ||
Samagātro haridvarṇo mithunākhyo budhādhipaḥ ||


శీర్షోదయి నృమైథునం సగదం చ సవీణకం।
ప్రత్యగ్ వాయుర్ ద్విపాద్రాత్రిబలీ గ్రామవ్రజోఽనిలి॥
సమగాత్రో హరిద్వర్ణో మిథునాఖ్యో బుధాధిపః॥

Seershodayi

NruMaithunam

Sagadam

Saveenakam

Pratyag: West

 Vayur: 

Dvipada

Ratribali: strong at night

GramaVrajo: wanderer, sexual intercourse

Anili: Swati Nakshatra, Hanuman or bhima- son of wind god

Samagatro

Harid-Varno

Cancer

पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान्।
बहुपादि स्थूलतनुस्तदा सत्त्वगुणी बली।
पृष्ठोदयि कर्क राशिर्मृगाङ्काधिपतिः स्मृतः॥


Pāṭalo vanacārī ca brāhmaṇo niśi vīryavān |
Bahupādi sthūlatanus tadā sattvaguṇī balī |
Pṛṣṭhodayi karka rāśir mṛgāṅkādhipatiḥ smṛtaḥ ||


పాటలో వనచారి చ బ్రాహ్మణో నిశి వీర్యవాన్।
బహుపాది స్థూలతనుస్థదా సత్వగుణీ బలీ।
పృష్ఠోదయి కర్క రాశిర్ మృగాంకాధిపతిః స్మృతః॥

Paatalo: Rosy White

Vanachaari: roaming distant lands / forests

Brahmano: Learned man

Nishi-Veeryavaan: Stout if night born

Bahupadi – insects

Sthoola Tanustaada:

Satva Guni Bali 

Prushtodayi

Karka Rashi:

Mrugankadhipatihi: Mrigasira, Moon

Smrutaha

Leo

 सिंहः सूर्याधिपः सत्वी चतुष्पात् क्षत्रियोवनी। शीर्षोदयी बृहद् गात्राः पाण्डुः पूर्वे द्युवीर्यवान्॥

Siṁhaḥ sūryādhipaḥ satvī catuṣpāt kṣatrīyovanī. Śīrṣodayī bṛhad gatrāḥ paṇḍuḥ pūrve dyuvīryavān.

సింహః సూర్యాధిపః సత్వీ చతుష్పాత్ క్షత్రేయోవనీ. శీర్షోదయి బృహద్ గాత్రాః పాండు పూర్వే ద్యువీర్యవాన్.

Simhaha

Sooryadipaha

Satvi

Chatushpaat

Kshatreeyo

Vani: Vanaprastha

Avani: Earthy

Seeershodayi:

Brihad gaatraha:

Paanduhu: very bright whitish complexion 

Purvedyu: east, day

Virgo

पार्वतीयाऽथ कन्याख्या राशिर् दिन बलान्विता। शीर्षोदयी च मध्याङ्गा द्विपाद्याम्या चरा च सा॥ सा सस्य दहना वैश्य चित्रवर्णा प्रभञ्जिनी। कुमारी तमसा युक्ता बालभाव बुधाधिपा॥

Pārvatīyā’tha kanyākhyā rāśir dina balānvitā | Śīrṣodayī ca madhyāṅgā dvipādyāmyā carā ca sā || Sā sasya dahanā vaiśya citravarṇā prabhañjinī | Kumārī tamasā yuktā bālabhāva budhādhipā ||

పార్వతీయాఽథ కన్యాఖ్యా రాశిర్ దిన బలాన్వితా। శీర్షోదయి చ మధ్యాంగా ద్విపాద్యామ్యా చరా చ సా॥ సా సస్య దహనా వైశ్య చిత్రవర్ణా ప్రభంజినీ। కుమారీ తమసా యుక్తా బాలభావ బుధాధిపా॥

Parvatiya

Aatha: from Atharvana veda

Kanya

Aakhya: the name; that looks at every thing 

Dina -Balanvita: 

Seershodayi:

Madhyangaa:

Dvipaada

yamya: South, Right Hand

Chara:

Sasya: Agriculture /Hardwork / Goodwork

Sasya-dahana: burns the dharma / crop

Vaishya: does agriculture / hardwork / trader

Chitra-Varna: mixed color

Prabhanjani: windy, that breaks-down eveything.

Kumari – Young girl, unmarried woman

Tamasa – yukta – dark in color, Rahu, Sins [Paap]

BaalaBhaava: Child-like / childish in emotions

Libra

शीर्षोदयी द्युवीराढ्यो घटः कृष्णो रजो गुणी। पश्चिमो भूचरो घाती शूद्रो मध्य तनुर्द्विपात्॥

Śīrṣodayī dyuvīrāḍhyo ghaṭaḥ kṛṣṇo rajo guṇī | Paścimo bhūcaro ghātī śūdro madhya tanurdvipāt ||

శీర్షోదయి ద్యువీరాఢ్యో ఘటః కృష్ణో రజో గుణీ। పశ్చిమో భూచరో ఘాతీ శూద్రో మధ్య తనుర్ద్విపాత్॥

Seershodayee

dyuveeraadhyo: day strong

ghataha: group of people assembling; pot of water; putting effort

Krishno 

Rajo Gunee:

Paschimo: west

Bhoocharo: goes around the world, earthy, travels in cars.

ghaati: beats / kills / tortures

shoodro: supports marginalized, 

madhya tanuhu:

Dwipat 

Scorpio

स्वल्पाङ्गो बहुपाद् ब्राह्मणो बली। सौम्यस्थो दिन वीराढ्यः पिशङ्गो जलभूवहः॥ रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः॥

Svalpāṅgo bahupād brāhmaṇo balī | Saumyastho dina vīrāḍhyaḥ piśaṅgo jalabhūvahaḥ || Romasvāḍhyo’titīkṣṇāgro vṛścikaśca kujādhipaḥ ||

స్వల్పాంగో బహుపాద్ బ్రాహ్మణో బలీ। సౌమ్యస్థో దిన వీరాఢ్యః పిశంగో జలభూవహః॥ రోమస్వాఢ్యోఽతితీక్ష్ణాగ్రో వృశ్చికశ్చ కుజాధిపః॥

Swalpango

Bahupada

Brahmano

Bali

Soumyastho: lives in the north

dina veeradhya: Day strong

Pisango – Yellowish color

Jalabhoovahaha – travels on land and water. 

Romasvaadhyo – with more hair on the body.

Ati Teekshnaa agro: Cruel

Vrishchika – insect 

Sagittarius

पृष्ठोदयी त्वध धनुर् गुरुस्वामी च सात्विकः। पिङ्गलो निशि वीराढ्यः पावकः क्षत्रियो द्विपात्॥ आदावन्ते चतुष्पादः समगात्रो धनुर्धरः। पूर्वस्थो वसुधाचरी बहुतेज समन्वितः॥

Pṛṣṭhodayī tvadha dhanur gurusvāmī ca sātvikaḥ | Piṅgalo niśi vīrāḍhyaḥ pāvakaḥ kṣatriyo dvipāt || Ādāvante catuṣpādaḥ samagātro dhanurdharaḥ | Pūrvastho vasudhācarī bahuteja samanvitaḥ ||

పృష్ఠోదయి త్వధ ధనుర్ గురుస్వామీ చ సాత్వికః। పింగలో నిశి వీరాఢ్యః పావకః క్షత్రియో ద్విపాత్॥ ఆదావన్తే చతుష్పాదః సమగాత్రో ధనుర్ధరః। పూర్వస్థో వసుధాచరీ బహుతేజ సమన్వితః॥

Prishtodayi

Twatha 

Dhanur

Guru swami 

cha: and

satwikaha

pingalo: Yellowish-gold complexion 

nishi veeradhyaha

Pavakaha: sacred / fiery / purified / good habits

Kshatriyo:

Dvipat:

Aadavante Chatuspadah: At the start and end it is an animal. 

Sama gatro

Dhanurdhara: Has targets in life 

Poorvastho: Lives in the East 

Vasudhachari: moves on the land, rich

Bahuteja: many strengths

samanvitaha: group

Capricorn

मन्दधिपस् तमि भौमिर्याम्येत्च निशि वीर्यवान्। पृष्ठोदयी बृहद् गात्रः कर्बुरो वनभूचरः॥ आदौ चतुष्पाद् अन्ते तु विपदो जलगोमतः॥

Mandadhipas tami bhaumiryāmyeṭca niśi vīryavān | Pṛṣṭhodayī bṛhad gātraḥ karburo vanabhūcaraḥ || Ādau catuṣpād ante tu vipado jalagomataḥ ||

మందధిపస్ తమి భౌమిర్యామ్యేట్చ నిశి వీర్యవాన్। పృష్ఠోదయి బృహద్ గాత్రః కర్బురో వనభూచరః॥ ఆదౌ చతుష్పాద్ అంతే తు విపదో జలగోమతః॥

Mandadhipa:

Tami – night, desire, lust, passion, anxiety

Bhoumi – earthy, rich, money.

yamyet: south, right hand

cha: and

nishi viryavan: Strong at night

Prishtodayi

Brihad gaatra: 

Karburo: mixed complexion

vanabhoochara: living aloof and meeting every one.

Adou Chatuspath: Front is 4 legged 

ante tu vipado: end has no legs ; misfortune

jalagomataha: like fish or crocodile – in the water

Aquarius

कुम्भः कुम्भी नरो बभ्रु वर्णो मध्यतनुर् द्विपात्। द्युवीर्य जल मध्यस्थो वात शीर्षोदयी तमः॥ शूद्रः पश्चिम देशस्य स्वामी दैवकारीः स्मृतः॥

Kumbhaḥ kumbhī naro babhru varṇo madhyatanur dvipāt | Dyuvīrya jala madhyastho vāta śīrṣodayī tamaḥ || Śūdraḥ paścima deśasya svāmī daivakariḥ smṛtaḥ ||

కుంభః కుంభీ నరో బభ్రు వర్ణో మధ్యతనుర్ ద్విపాత్। ద్యువీర్య జల మధ్యస్థో వాత శీర్షోదయి తమః॥ శూద్రః పశ్చిమ దేశస్య స్వామీ దైవకారీః స్మృతః॥

Kumbhaha: pot

Kumbhi: potter

naro: man (no anmial)

babhruvarno: golden-yellow body

Dwipat: 2-legged

Dyuviryaha: day-strong

Jala madhyastho – Vaat: half-filled pot

Seershodayi:

Tamah – night, desire, lust, passion, anxiety

Sudraha:

Varuna: 

Smrutaha:

Pisces

मीनौ पुच्छस्य संलग्नौ मीन राशिर् दिवा बली। जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विज॥ अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी। सुराचार्याधिपश्चेति राशिनां गदिता गुणाः॥ त्रिंशद्भागात्मकानां च स्थूलसूक्ष्म फलाय च॥

Mīnau pucchasya saṁlagnau mīna rāśir divā balī | Jalī sattvaguṇāḍhyaśca svastho jalacaro dvija || Apado madhyadehī ca saumyastho hyubhayodayī | Surācāryādhipaśceti rāśināṁ gaditā guṇāḥ || Triṁśadbhāgātmakānāṁ ca sthūlasūkṣma phalāya ca ||

మీనౌ పుచ్ఛస్య సంలగ్నౌ మీన రాశిర్ దివా బలీ। జలీ సత్త్వగుణాఢ్యశ్చ స్వస్థో జలచరో ద్విజ॥ ఆపదో మధ్యదేహీ చ సౌమ్యస్థో హ్యుభయోదయి। సురాచార్యాధిపశ్చేతి రాశినాం గదితా గుణాః॥ త్రింశద్భాగాత్మకానాం చ స్థూలసూక్ష్మ ఫలాయ చ॥

Meenau – 2 Fishes

Pucchaasya samlagnau- with the tails connected to heads

meena raashi: 

Diva bali: day strong 

Jali – watery, emotional

 Satwagunnadhyascha 

Swastho – healthy, self-abiding

jalacharo – moves in water 

Dvija 

Apado – that crawls, where Mercury debilitates

Madhya-dehi cha: 

Soumyastho: Lives in the North 

Ubhayodayi: raises with both back and head

Suraacharyadhipatischeti Raashinaam: Jupiter rules this sign. 

Gaditha: Talking / not talking [Mercury]

Gunaa: 

Trimshad-bhaga-atmakanaam: 30 degrees each or D-30 lagna lord cha: and

Sthoola-Sookshma: Broad – detailed 

phalayacha: results

Scroll to Top