Planets Tattwas

Planets Described: BPHS

All the Telugu videos are available in Rasi Tattwas.

Sun

మధు పింగళ దృక్ చతురస్రః శుచిర్ద్విజః।
పిత్తప్రకృతి ధీమాన్ పూమానల్పకచో ద్విజః

मधुपिङ्गलदृक् चतुरस्रः सुचिर्द्विजः।
पित्तप्रकृतिधीमान् पूमानल्पकचो द्विजः॥

Madhu-piṅgala-dṛk caturasraḥ sucir-dvijaḥ |
Pitta-prakṛti-dhīmān pūmān alpa-kaco dvijaḥ

Madhu + Pingala Drik: 

Chaturasraha

Suchi

Dvija

Pitta-Prakriti: metabolism and digestion.

Dheemaan: intelligent

Poomaan: brave, manly

Alpa-Kacho

Dvija

Moon

బహువాతకఫః ప్రాజ్ఞశ్చంద్రో వృత్తతనుర్ద్విజః।
శుభదృక్ మధువాక్యశ్చ చంచలః మదనాతురః॥

बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विजः।
शुभदृक् मधुवाक्यश्च चञ्चलो मदनातुरः

Bahu-vāta-kaphaḥ prājñaś chandro vṛtta-tanur-dvijaḥ |
Śubha-dṛk madhu-vākyaś ca chañcalaḥ madanāturaḥ ||

Bahu Vaata Kaphaha: Creativity and endurance but anxiety

Praagna

Vritta-Tanu

Dvija

Subha Drik

Madhu Vakyascha

Chanchalo: అలుక, moving fast, lakshmi

Madanaturaha

Mars

క్రూరో రక్తేక్షణో భౌమశ్ చపలోదారమూర్తికః।
పిత్తప్రకృతికః క్రోధీ కృశమధ్యతనుర్ద్విజః॥

क्रूरो रक्तेक्षणो भौमश् चपलोदारमूर्तिकः।
पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विजः॥

Krūro raktekṣaṇo bhaumaś chapalodāra-mūrtikaḥ |
Pitta-prakṛtikaḥ krodhī kṛśa-madhya-tanur dvijaḥ ||

Krooro

Raktakshano

Bhoumas

Chapala: Fast moving

Udaara

Moortikaha

Pittaprakritikaha: metabolism and digestion.

Krodhi

Krusha-Madhya-Tanu

Dvija

Mercury

వపు శ్రేష్ఠః శ్లిష్టవాక్చ హాస్యరుచిర్ బుధః।
పిత్తవాన్ కఫవాన్ విప్రా మారుత ప్రకృతిస్తదా॥

Vapu śreṣṭhaḥ slīṣṭa-vāk ca hāsya-rucir budhaḥ |
Pittavān kaphavān viprā māruta-prakṛti stadā ||

वपु श्रेष्ठः स्लीष्टवाक् च हास्यरुचिर् बुधः।
पित्तवान् कफवान् विप्रा मारुतप्रकृतिस्तदा॥

Vapu-Sreshtaha: Excellent beautiful well-proportioned body

Slishta Vaak

Hasya Ruchir

Budhaha

Pittavan-Kaphavan: good energy but issues of skin or heat-congestion-inflammation-acidity. 

Vipraa:

Maruta-prakriti

Jupiter

బృహద్గాత్రో గురుశ్చైవ పింగళో మూర్ధజాక్షణః।
కఫప్రకృతికో ధీమాన్ సర్వశాస్త్రవిశారదః॥

Bṛhadgātro guruś caiva piṅgalo mūrdhaja-akṣaṇaḥ |
Kapha-prakṛtiko dhīmān sarva-śāstra-viśāradaḥ ||

बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्धजाक्षणः।
कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः॥

Brihad Gatro: Large or obese body

Guruscheiva: The Guru

PingaLo Moordhaja Akshanaha: Golden colored body or eyes or hair. Grey haired. Large haired eye-lids / large eye-brows.

Kapha-Prakritiko

Dhimaan

Sarva Shastra Visaradaha:

 

Venus

సుఖీ కాంతవపుః శ్రేష్ఠః సుందరాక్షో భృగోః సుతః।
కఫాదికానిలాత్మా చ కావ్యకృద్ వక్రమూర్ధజః॥

Sukhī kāntavapuḥ śreṣṭhaḥ sundarākṣo bhṛgoḥ sutaḥ |
Kaphādikānilātmā ca kavyakṛd vakra-mūrdhajaḥ ||

सुखी कान्तवपुः श्रेष्ठः सुन्दराक्षो भृगोः सुतः।
कफादिकानिलात्मा च कव्यक्ष्ट् वक्रमूर्धजः॥

Sukhi: 

Kanta: bright-speldorous 

Vapu-Sreshtaha: Great beautiful well-proportional body

Sundaraksho:

Bhrigo-sutaha:

Kaphadikilatmacha:

Kavyadrud

Vakramoordhajaha

Saturn

కృశో దీర్ఘతనుః శౌరీః పింగదృష్ట్యా నీలాత్మకః।
స్థూలదంతోఽలసః పంగుః ఖరరోమకచో ద్విజః॥

Kṛśo dīrgha-tanuḥ saurīḥ piṅga-dṛṣṭyā nilātmakaḥ |
Sthūla-danto’lasāḥ paṅguḥ khara-roma-kaco dvijaḥ ||

कृषो दीर्घतनुः सौरीः पिङ्गदृष्ट्य निलात्मकः।
स्थूलदन्तोऽलसः पङ्गुः खररोमकचो द्विजः॥

Krusho: 

Deergha Tanu:  

Sauri: Sun’s son

PingaDrishtyaa:

Neelatmakaha:

Sthooladanto:

Alasaha

Panguhu

Khara-Roma-Kacho

Rahu

ధూమ్రాకారో నీలతనుర్ వనస్థోఽపి భయంకరః।
వాతప్రకృతికో ధీమాన్ స్వర్భానుస్థాదృశః శిఖీ॥

Dhūmrākāro nīlatanur vanastho’pi bhayaṅkaraḥ |
Vāta-prakṛtiko dhīmān svarbhānus tādṛśaḥ śikhī ||

धूम्राकारो नीलतनुर् वनस्थोऽपि भयङ्करः।
वातप्रकृतिको धीमान् स्वर्भानुस्तादृशः शिखी॥

Dhoomra-akaro:

Neela-Tanur 

Vanasthopi – Bhayankaraha: troubles the ones who live in jungles – Sun, likes to live in jungles to fight Sun.

Vaata-Prakritko: 

Dhiman:

Swarbhanustaa

Adrusa-Sikhee:

Scroll to Top