Planets Described: BPHS
All the Telugu videos are available in Rasi Tattwas.
Sun
మధు పింగళ దృక్ చతురస్రః శుచిర్ద్విజః।
పిత్తప్రకృతి ధీమాన్ పూమానల్పకచో ద్విజః
मधुपिङ्गलदृक् चतुरस्रः सुचिर्द्विजः।
पित्तप्रकृतिधीमान् पूमानल्पकचो द्विजः॥
Madhu-piṅgala-dṛk caturasraḥ sucir-dvijaḥ |
Pitta-prakṛti-dhīmān pūmān alpa-kaco dvijaḥ
Madhu + Pingala Drik:
Chaturasraha
Suchi
Dvija
Pitta-Prakriti: metabolism and digestion.
Dheemaan: intelligent
Poomaan: brave, manly
Alpa-Kacho
Dvija

Moon
బహువాతకఫః ప్రాజ్ఞశ్చంద్రో వృత్తతనుర్ద్విజః।
శుభదృక్ మధువాక్యశ్చ చంచలః మదనాతురః॥
बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विजः।
शुभदृक् मधुवाक्यश्च चञ्चलो मदनातुरः
Bahu-vāta-kaphaḥ prājñaś chandro vṛtta-tanur-dvijaḥ |
Śubha-dṛk madhu-vākyaś ca chañcalaḥ madanāturaḥ ||
Bahu Vaata Kaphaha: Creativity and endurance but anxiety
Praagna
Vritta-Tanu
Dvija
Subha Drik
Madhu Vakyascha
Chanchalo: అలుక, moving fast, lakshmi
Madanaturaha

Mars
క్రూరో రక్తేక్షణో భౌమశ్ చపలోదారమూర్తికః।
పిత్తప్రకృతికః క్రోధీ కృశమధ్యతనుర్ద్విజః॥
क्रूरो रक्तेक्षणो भौमश् चपलोदारमूर्तिकः।
पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विजः॥
Krūro raktekṣaṇo bhaumaś chapalodāra-mūrtikaḥ |
Pitta-prakṛtikaḥ krodhī kṛśa-madhya-tanur dvijaḥ ||
Krooro
Raktakshano
Bhoumas
Chapala: Fast moving
Udaara
Moortikaha
Pittaprakritikaha: metabolism and digestion.
Krodhi
Krusha-Madhya-Tanu
Dvija

Mercury
వపు శ్రేష్ఠః శ్లిష్టవాక్చ హాస్యరుచిర్ బుధః।
పిత్తవాన్ కఫవాన్ విప్రా మారుత ప్రకృతిస్తదా॥
Vapu śreṣṭhaḥ slīṣṭa-vāk ca hāsya-rucir budhaḥ |
Pittavān kaphavān viprā māruta-prakṛti stadā ||
वपु श्रेष्ठः स्लीष्टवाक् च हास्यरुचिर् बुधः।
पित्तवान् कफवान् विप्रा मारुतप्रकृतिस्तदा॥
Vapu-Sreshtaha: Excellent beautiful well-proportioned body
Slishta Vaak
Hasya Ruchir
Budhaha
Pittavan-Kaphavan: good energy but issues of skin or heat-congestion-inflammation-acidity.
Vipraa:
Maruta-prakriti
Jupiter
బృహద్గాత్రో గురుశ్చైవ పింగళో మూర్ధజాక్షణః।
కఫప్రకృతికో ధీమాన్ సర్వశాస్త్రవిశారదః॥
Bṛhadgātro guruś caiva piṅgalo mūrdhaja-akṣaṇaḥ |
Kapha-prakṛtiko dhīmān sarva-śāstra-viśāradaḥ ||
बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्धजाक्षणः।
कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः॥
Brihad Gatro: Large or obese body
Guruscheiva: The Guru
PingaLo Moordhaja Akshanaha: Golden colored body or eyes or hair. Grey haired. Large haired eye-lids / large eye-brows.
Kapha-Prakritiko
Dhimaan
Sarva Shastra Visaradaha:

Venus
సుఖీ కాంతవపుః శ్రేష్ఠః సుందరాక్షో భృగోః సుతః।
కఫాదికానిలాత్మా చ కావ్యకృద్ వక్రమూర్ధజః॥
Sukhī kāntavapuḥ śreṣṭhaḥ sundarākṣo bhṛgoḥ sutaḥ |
Kaphādikānilātmā ca kavyakṛd vakra-mūrdhajaḥ ||
सुखी कान्तवपुः श्रेष्ठः सुन्दराक्षो भृगोः सुतः।
कफादिकानिलात्मा च कव्यक्ष्ट् वक्रमूर्धजः॥
Sukhi:
Kanta: bright-speldorous
Vapu-Sreshtaha: Great beautiful well-proportional body
Sundaraksho:
Bhrigo-sutaha:
Kaphadikilatmacha:
Kavyadrud
Vakramoordhajaha
Saturn
కృశో దీర్ఘతనుః శౌరీః పింగదృష్ట్యా నీలాత్మకః।
స్థూలదంతోఽలసః పంగుః ఖరరోమకచో ద్విజః॥
Kṛśo dīrgha-tanuḥ saurīḥ piṅga-dṛṣṭyā nilātmakaḥ |
Sthūla-danto’lasāḥ paṅguḥ khara-roma-kaco dvijaḥ ||
कृषो दीर्घतनुः सौरीः पिङ्गदृष्ट्य निलात्मकः।
स्थूलदन्तोऽलसः पङ्गुः खररोमकचो द्विजः॥
Krusho:
Deergha Tanu:
Sauri: Sun’s son
PingaDrishtyaa:
Neelatmakaha:
Sthooladanto:
Alasaha
Panguhu
Khara-Roma-Kacho
Rahu
ధూమ్రాకారో నీలతనుర్ వనస్థోఽపి భయంకరః।
వాతప్రకృతికో ధీమాన్ స్వర్భానుస్థాదృశః శిఖీ॥
Dhūmrākāro nīlatanur vanastho’pi bhayaṅkaraḥ |
Vāta-prakṛtiko dhīmān svarbhānus tādṛśaḥ śikhī ||
धूम्राकारो नीलतनुर् वनस्थोऽपि भयङ्करः।
वातप्रकृतिको धीमान् स्वर्भानुस्तादृशः शिखी॥
Dhoomra-akaro:
Neela-Tanur
Vanasthopi – Bhayankaraha: troubles the ones who live in jungles – Sun, likes to live in jungles to fight Sun.
Vaata-Prakritko:
Dhiman:
Swarbhanustaa
Adrusa-Sikhee: